Sanskrit tools

Sanskrit declension


Declension of विस्पष्टा vispaṣṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्पष्टा vispaṣṭā
विस्पष्टे vispaṣṭe
विस्पष्टाः vispaṣṭāḥ
Vocative विस्पष्टे vispaṣṭe
विस्पष्टे vispaṣṭe
विस्पष्टाः vispaṣṭāḥ
Accusative विस्पष्टाम् vispaṣṭām
विस्पष्टे vispaṣṭe
विस्पष्टाः vispaṣṭāḥ
Instrumental विस्पष्टया vispaṣṭayā
विस्पष्टाभ्याम् vispaṣṭābhyām
विस्पष्टाभिः vispaṣṭābhiḥ
Dative विस्पष्टायै vispaṣṭāyai
विस्पष्टाभ्याम् vispaṣṭābhyām
विस्पष्टाभ्यः vispaṣṭābhyaḥ
Ablative विस्पष्टायाः vispaṣṭāyāḥ
विस्पष्टाभ्याम् vispaṣṭābhyām
विस्पष्टाभ्यः vispaṣṭābhyaḥ
Genitive विस्पष्टायाः vispaṣṭāyāḥ
विस्पष्टयोः vispaṣṭayoḥ
विस्पष्टानाम् vispaṣṭānām
Locative विस्पष्टायाम् vispaṣṭāyām
विस्पष्टयोः vispaṣṭayoḥ
विस्पष्टासु vispaṣṭāsu