Sanskrit tools

Sanskrit declension


Declension of विस्पष्ट vispaṣṭa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्पष्टम् vispaṣṭam
विस्पष्टे vispaṣṭe
विस्पष्टानि vispaṣṭāni
Vocative विस्पष्ट vispaṣṭa
विस्पष्टे vispaṣṭe
विस्पष्टानि vispaṣṭāni
Accusative विस्पष्टम् vispaṣṭam
विस्पष्टे vispaṣṭe
विस्पष्टानि vispaṣṭāni
Instrumental विस्पष्टेन vispaṣṭena
विस्पष्टाभ्याम् vispaṣṭābhyām
विस्पष्टैः vispaṣṭaiḥ
Dative विस्पष्टाय vispaṣṭāya
विस्पष्टाभ्याम् vispaṣṭābhyām
विस्पष्टेभ्यः vispaṣṭebhyaḥ
Ablative विस्पष्टात् vispaṣṭāt
विस्पष्टाभ्याम् vispaṣṭābhyām
विस्पष्टेभ्यः vispaṣṭebhyaḥ
Genitive विस्पष्टस्य vispaṣṭasya
विस्पष्टयोः vispaṣṭayoḥ
विस्पष्टानाम् vispaṣṭānām
Locative विस्पष्टे vispaṣṭe
विस्पष्टयोः vispaṣṭayoḥ
विस्पष्टेषु vispaṣṭeṣu