| Singular | Dual | Plural |
Nominative |
विस्पष्टता
vispaṣṭatā
|
विस्पष्टते
vispaṣṭate
|
विस्पष्टताः
vispaṣṭatāḥ
|
Vocative |
विस्पष्टते
vispaṣṭate
|
विस्पष्टते
vispaṣṭate
|
विस्पष्टताः
vispaṣṭatāḥ
|
Accusative |
विस्पष्टताम्
vispaṣṭatām
|
विस्पष्टते
vispaṣṭate
|
विस्पष्टताः
vispaṣṭatāḥ
|
Instrumental |
विस्पष्टतया
vispaṣṭatayā
|
विस्पष्टताभ्याम्
vispaṣṭatābhyām
|
विस्पष्टताभिः
vispaṣṭatābhiḥ
|
Dative |
विस्पष्टतायै
vispaṣṭatāyai
|
विस्पष्टताभ्याम्
vispaṣṭatābhyām
|
विस्पष्टताभ्यः
vispaṣṭatābhyaḥ
|
Ablative |
विस्पष्टतायाः
vispaṣṭatāyāḥ
|
विस्पष्टताभ्याम्
vispaṣṭatābhyām
|
विस्पष्टताभ्यः
vispaṣṭatābhyaḥ
|
Genitive |
विस्पष्टतायाः
vispaṣṭatāyāḥ
|
विस्पष्टतयोः
vispaṣṭatayoḥ
|
विस्पष्टतानाम्
vispaṣṭatānām
|
Locative |
विस्पष्टतायाम्
vispaṣṭatāyām
|
विस्पष्टतयोः
vispaṣṭatayoḥ
|
विस्पष्टतासु
vispaṣṭatāsu
|