Sanskrit tools

Sanskrit declension


Declension of विस्पष्टता vispaṣṭatā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्पष्टता vispaṣṭatā
विस्पष्टते vispaṣṭate
विस्पष्टताः vispaṣṭatāḥ
Vocative विस्पष्टते vispaṣṭate
विस्पष्टते vispaṣṭate
विस्पष्टताः vispaṣṭatāḥ
Accusative विस्पष्टताम् vispaṣṭatām
विस्पष्टते vispaṣṭate
विस्पष्टताः vispaṣṭatāḥ
Instrumental विस्पष्टतया vispaṣṭatayā
विस्पष्टताभ्याम् vispaṣṭatābhyām
विस्पष्टताभिः vispaṣṭatābhiḥ
Dative विस्पष्टतायै vispaṣṭatāyai
विस्पष्टताभ्याम् vispaṣṭatābhyām
विस्पष्टताभ्यः vispaṣṭatābhyaḥ
Ablative विस्पष्टतायाः vispaṣṭatāyāḥ
विस्पष्टताभ्याम् vispaṣṭatābhyām
विस्पष्टताभ्यः vispaṣṭatābhyaḥ
Genitive विस्पष्टतायाः vispaṣṭatāyāḥ
विस्पष्टतयोः vispaṣṭatayoḥ
विस्पष्टतानाम् vispaṣṭatānām
Locative विस्पष्टतायाम् vispaṣṭatāyām
विस्पष्टतयोः vispaṣṭatayoḥ
विस्पष्टतासु vispaṣṭatāsu