Sanskrit tools

Sanskrit declension


Declension of विस्पष्टार्थ vispaṣṭārtha, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्पष्टार्थः vispaṣṭārthaḥ
विस्पष्टार्थौ vispaṣṭārthau
विस्पष्टार्थाः vispaṣṭārthāḥ
Vocative विस्पष्टार्थ vispaṣṭārtha
विस्पष्टार्थौ vispaṣṭārthau
विस्पष्टार्थाः vispaṣṭārthāḥ
Accusative विस्पष्टार्थम् vispaṣṭārtham
विस्पष्टार्थौ vispaṣṭārthau
विस्पष्टार्थान् vispaṣṭārthān
Instrumental विस्पष्टार्थेन vispaṣṭārthena
विस्पष्टार्थाभ्याम् vispaṣṭārthābhyām
विस्पष्टार्थैः vispaṣṭārthaiḥ
Dative विस्पष्टार्थाय vispaṣṭārthāya
विस्पष्टार्थाभ्याम् vispaṣṭārthābhyām
विस्पष्टार्थेभ्यः vispaṣṭārthebhyaḥ
Ablative विस्पष्टार्थात् vispaṣṭārthāt
विस्पष्टार्थाभ्याम् vispaṣṭārthābhyām
विस्पष्टार्थेभ्यः vispaṣṭārthebhyaḥ
Genitive विस्पष्टार्थस्य vispaṣṭārthasya
विस्पष्टार्थयोः vispaṣṭārthayoḥ
विस्पष्टार्थानाम् vispaṣṭārthānām
Locative विस्पष्टार्थे vispaṣṭārthe
विस्पष्टार्थयोः vispaṣṭārthayoḥ
विस्पष्टार्थेषु vispaṣṭārtheṣu