Sanskrit tools

Sanskrit declension


Declension of विस्पष्टार्था vispaṣṭārthā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्पष्टार्था vispaṣṭārthā
विस्पष्टार्थे vispaṣṭārthe
विस्पष्टार्थाः vispaṣṭārthāḥ
Vocative विस्पष्टार्थे vispaṣṭārthe
विस्पष्टार्थे vispaṣṭārthe
विस्पष्टार्थाः vispaṣṭārthāḥ
Accusative विस्पष्टार्थाम् vispaṣṭārthām
विस्पष्टार्थे vispaṣṭārthe
विस्पष्टार्थाः vispaṣṭārthāḥ
Instrumental विस्पष्टार्थया vispaṣṭārthayā
विस्पष्टार्थाभ्याम् vispaṣṭārthābhyām
विस्पष्टार्थाभिः vispaṣṭārthābhiḥ
Dative विस्पष्टार्थायै vispaṣṭārthāyai
विस्पष्टार्थाभ्याम् vispaṣṭārthābhyām
विस्पष्टार्थाभ्यः vispaṣṭārthābhyaḥ
Ablative विस्पष्टार्थायाः vispaṣṭārthāyāḥ
विस्पष्टार्थाभ्याम् vispaṣṭārthābhyām
विस्पष्टार्थाभ्यः vispaṣṭārthābhyaḥ
Genitive विस्पष्टार्थायाः vispaṣṭārthāyāḥ
विस्पष्टार्थयोः vispaṣṭārthayoḥ
विस्पष्टार्थानाम् vispaṣṭārthānām
Locative विस्पष्टार्थायाम् vispaṣṭārthāyām
विस्पष्टार्थयोः vispaṣṭārthayoḥ
विस्पष्टार्थासु vispaṣṭārthāsu