Sanskrit tools

Sanskrit declension


Declension of विस्पष्टीकरण vispaṣṭīkaraṇa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्पष्टीकरणम् vispaṣṭīkaraṇam
विस्पष्टीकरणे vispaṣṭīkaraṇe
विस्पष्टीकरणानि vispaṣṭīkaraṇāni
Vocative विस्पष्टीकरण vispaṣṭīkaraṇa
विस्पष्टीकरणे vispaṣṭīkaraṇe
विस्पष्टीकरणानि vispaṣṭīkaraṇāni
Accusative विस्पष्टीकरणम् vispaṣṭīkaraṇam
विस्पष्टीकरणे vispaṣṭīkaraṇe
विस्पष्टीकरणानि vispaṣṭīkaraṇāni
Instrumental विस्पष्टीकरणेन vispaṣṭīkaraṇena
विस्पष्टीकरणाभ्याम् vispaṣṭīkaraṇābhyām
विस्पष्टीकरणैः vispaṣṭīkaraṇaiḥ
Dative विस्पष्टीकरणाय vispaṣṭīkaraṇāya
विस्पष्टीकरणाभ्याम् vispaṣṭīkaraṇābhyām
विस्पष्टीकरणेभ्यः vispaṣṭīkaraṇebhyaḥ
Ablative विस्पष्टीकरणात् vispaṣṭīkaraṇāt
विस्पष्टीकरणाभ्याम् vispaṣṭīkaraṇābhyām
विस्पष्टीकरणेभ्यः vispaṣṭīkaraṇebhyaḥ
Genitive विस्पष्टीकरणस्य vispaṣṭīkaraṇasya
विस्पष्टीकरणयोः vispaṣṭīkaraṇayoḥ
विस्पष्टीकरणानाम् vispaṣṭīkaraṇānām
Locative विस्पष्टीकरणे vispaṣṭīkaraṇe
विस्पष्टीकरणयोः vispaṣṭīkaraṇayoḥ
विस्पष्टीकरणेषु vispaṣṭīkaraṇeṣu