Sanskrit tools

Sanskrit declension


Declension of विस्फीत visphīta, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्फीतः visphītaḥ
विस्फीतौ visphītau
विस्फीताः visphītāḥ
Vocative विस्फीत visphīta
विस्फीतौ visphītau
विस्फीताः visphītāḥ
Accusative विस्फीतम् visphītam
विस्फीतौ visphītau
विस्फीतान् visphītān
Instrumental विस्फीतेन visphītena
विस्फीताभ्याम् visphītābhyām
विस्फीतैः visphītaiḥ
Dative विस्फीताय visphītāya
विस्फीताभ्याम् visphītābhyām
विस्फीतेभ्यः visphītebhyaḥ
Ablative विस्फीतात् visphītāt
विस्फीताभ्याम् visphītābhyām
विस्फीतेभ्यः visphītebhyaḥ
Genitive विस्फीतस्य visphītasya
विस्फीतयोः visphītayoḥ
विस्फीतानाम् visphītānām
Locative विस्फीते visphīte
विस्फीतयोः visphītayoḥ
विस्फीतेषु visphīteṣu