| Singular | Dual | Plural |
Nominative |
विस्फुटः
visphuṭaḥ
|
विस्फुटौ
visphuṭau
|
विस्फुटाः
visphuṭāḥ
|
Vocative |
विस्फुट
visphuṭa
|
विस्फुटौ
visphuṭau
|
विस्फुटाः
visphuṭāḥ
|
Accusative |
विस्फुटम्
visphuṭam
|
विस्फुटौ
visphuṭau
|
विस्फुटान्
visphuṭān
|
Instrumental |
विस्फुटेन
visphuṭena
|
विस्फुटाभ्याम्
visphuṭābhyām
|
विस्फुटैः
visphuṭaiḥ
|
Dative |
विस्फुटाय
visphuṭāya
|
विस्फुटाभ्याम्
visphuṭābhyām
|
विस्फुटेभ्यः
visphuṭebhyaḥ
|
Ablative |
विस्फुटात्
visphuṭāt
|
विस्फुटाभ्याम्
visphuṭābhyām
|
विस्फुटेभ्यः
visphuṭebhyaḥ
|
Genitive |
विस्फुटस्य
visphuṭasya
|
विस्फुटयोः
visphuṭayoḥ
|
विस्फुटानाम्
visphuṭānām
|
Locative |
विस्फुटे
visphuṭe
|
विस्फुटयोः
visphuṭayoḥ
|
विस्फुटेषु
visphuṭeṣu
|