Sanskrit tools

Sanskrit declension


Declension of विस्फुटित visphuṭita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्फुटितः visphuṭitaḥ
विस्फुटितौ visphuṭitau
विस्फुटिताः visphuṭitāḥ
Vocative विस्फुटित visphuṭita
विस्फुटितौ visphuṭitau
विस्फुटिताः visphuṭitāḥ
Accusative विस्फुटितम् visphuṭitam
विस्फुटितौ visphuṭitau
विस्फुटितान् visphuṭitān
Instrumental विस्फुटितेन visphuṭitena
विस्फुटिताभ्याम् visphuṭitābhyām
विस्फुटितैः visphuṭitaiḥ
Dative विस्फुटिताय visphuṭitāya
विस्फुटिताभ्याम् visphuṭitābhyām
विस्फुटितेभ्यः visphuṭitebhyaḥ
Ablative विस्फुटितात् visphuṭitāt
विस्फुटिताभ्याम् visphuṭitābhyām
विस्फुटितेभ्यः visphuṭitebhyaḥ
Genitive विस्फुटितस्य visphuṭitasya
विस्फुटितयोः visphuṭitayoḥ
विस्फुटितानाम् visphuṭitānām
Locative विस्फुटिते visphuṭite
विस्फुटितयोः visphuṭitayoḥ
विस्फुटितेषु visphuṭiteṣu