Sanskrit tools

Sanskrit declension


Declension of विस्फोट visphoṭa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्फोटम् visphoṭam
विस्फोटे visphoṭe
विस्फोटानि visphoṭāni
Vocative विस्फोट visphoṭa
विस्फोटे visphoṭe
विस्फोटानि visphoṭāni
Accusative विस्फोटम् visphoṭam
विस्फोटे visphoṭe
विस्फोटानि visphoṭāni
Instrumental विस्फोटेन visphoṭena
विस्फोटाभ्याम् visphoṭābhyām
विस्फोटैः visphoṭaiḥ
Dative विस्फोटाय visphoṭāya
विस्फोटाभ्याम् visphoṭābhyām
विस्फोटेभ्यः visphoṭebhyaḥ
Ablative विस्फोटात् visphoṭāt
विस्फोटाभ्याम् visphoṭābhyām
विस्फोटेभ्यः visphoṭebhyaḥ
Genitive विस्फोटस्य visphoṭasya
विस्फोटयोः visphoṭayoḥ
विस्फोटानाम् visphoṭānām
Locative विस्फोटे visphoṭe
विस्फोटयोः visphoṭayoḥ
विस्फोटेषु visphoṭeṣu