Sanskrit tools

Sanskrit declension


Declension of विस्फोटक visphoṭaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्फोटकः visphoṭakaḥ
विस्फोटकौ visphoṭakau
विस्फोटकाः visphoṭakāḥ
Vocative विस्फोटक visphoṭaka
विस्फोटकौ visphoṭakau
विस्फोटकाः visphoṭakāḥ
Accusative विस्फोटकम् visphoṭakam
विस्फोटकौ visphoṭakau
विस्फोटकान् visphoṭakān
Instrumental विस्फोटकेन visphoṭakena
विस्फोटकाभ्याम् visphoṭakābhyām
विस्फोटकैः visphoṭakaiḥ
Dative विस्फोटकाय visphoṭakāya
विस्फोटकाभ्याम् visphoṭakābhyām
विस्फोटकेभ्यः visphoṭakebhyaḥ
Ablative विस्फोटकात् visphoṭakāt
विस्फोटकाभ्याम् visphoṭakābhyām
विस्फोटकेभ्यः visphoṭakebhyaḥ
Genitive विस्फोटकस्य visphoṭakasya
विस्फोटकयोः visphoṭakayoḥ
विस्फोटकानाम् visphoṭakānām
Locative विस्फोटके visphoṭake
विस्फोटकयोः visphoṭakayoḥ
विस्फोटकेषु visphoṭakeṣu