Sanskrit tools

Sanskrit declension


Declension of विस्फोटिका visphoṭikā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्फोटिका visphoṭikā
विस्फोटिके visphoṭike
विस्फोटिकाः visphoṭikāḥ
Vocative विस्फोटिके visphoṭike
विस्फोटिके visphoṭike
विस्फोटिकाः visphoṭikāḥ
Accusative विस्फोटिकाम् visphoṭikām
विस्फोटिके visphoṭike
विस्फोटिकाः visphoṭikāḥ
Instrumental विस्फोटिकया visphoṭikayā
विस्फोटिकाभ्याम् visphoṭikābhyām
विस्फोटिकाभिः visphoṭikābhiḥ
Dative विस्फोटिकायै visphoṭikāyai
विस्फोटिकाभ्याम् visphoṭikābhyām
विस्फोटिकाभ्यः visphoṭikābhyaḥ
Ablative विस्फोटिकायाः visphoṭikāyāḥ
विस्फोटिकाभ्याम् visphoṭikābhyām
विस्फोटिकाभ्यः visphoṭikābhyaḥ
Genitive विस्फोटिकायाः visphoṭikāyāḥ
विस्फोटिकयोः visphoṭikayoḥ
विस्फोटिकानाम् visphoṭikānām
Locative विस्फोटिकायाम् visphoṭikāyām
विस्फोटिकयोः visphoṭikayoḥ
विस्फोटिकासु visphoṭikāsu