Sanskrit tools

Sanskrit declension


Declension of विस्फोटन visphoṭana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्फोटनम् visphoṭanam
विस्फोटने visphoṭane
विस्फोटनानि visphoṭanāni
Vocative विस्फोटन visphoṭana
विस्फोटने visphoṭane
विस्फोटनानि visphoṭanāni
Accusative विस्फोटनम् visphoṭanam
विस्फोटने visphoṭane
विस्फोटनानि visphoṭanāni
Instrumental विस्फोटनेन visphoṭanena
विस्फोटनाभ्याम् visphoṭanābhyām
विस्फोटनैः visphoṭanaiḥ
Dative विस्फोटनाय visphoṭanāya
विस्फोटनाभ्याम् visphoṭanābhyām
विस्फोटनेभ्यः visphoṭanebhyaḥ
Ablative विस्फोटनात् visphoṭanāt
विस्फोटनाभ्याम् visphoṭanābhyām
विस्फोटनेभ्यः visphoṭanebhyaḥ
Genitive विस्फोटनस्य visphoṭanasya
विस्फोटनयोः visphoṭanayoḥ
विस्फोटनानाम् visphoṭanānām
Locative विस्फोटने visphoṭane
विस्फोटनयोः visphoṭanayoḥ
विस्फोटनेषु visphoṭaneṣu