| Singular | Dual | Plural |
Nominative |
विस्फुरा
visphurā
|
विस्फुरे
visphure
|
विस्फुराः
visphurāḥ
|
Vocative |
विस्फुरे
visphure
|
विस्फुरे
visphure
|
विस्फुराः
visphurāḥ
|
Accusative |
विस्फुराम्
visphurām
|
विस्फुरे
visphure
|
विस्फुराः
visphurāḥ
|
Instrumental |
विस्फुरया
visphurayā
|
विस्फुराभ्याम्
visphurābhyām
|
विस्फुराभिः
visphurābhiḥ
|
Dative |
विस्फुरायै
visphurāyai
|
विस्फुराभ्याम्
visphurābhyām
|
विस्फुराभ्यः
visphurābhyaḥ
|
Ablative |
विस्फुरायाः
visphurāyāḥ
|
विस्फुराभ्याम्
visphurābhyām
|
विस्फुराभ्यः
visphurābhyaḥ
|
Genitive |
विस्फुरायाः
visphurāyāḥ
|
विस्फुरयोः
visphurayoḥ
|
विस्फुराणाम्
visphurāṇām
|
Locative |
विस्फुरायाम्
visphurāyām
|
विस्फुरयोः
visphurayoḥ
|
विस्फुरासु
visphurāsu
|