| Singular | Dual | Plural |
Nominative |
विस्फुरणम्
visphuraṇam
|
विस्फुरणे
visphuraṇe
|
विस्फुरणानि
visphuraṇāni
|
Vocative |
विस्फुरण
visphuraṇa
|
विस्फुरणे
visphuraṇe
|
विस्फुरणानि
visphuraṇāni
|
Accusative |
विस्फुरणम्
visphuraṇam
|
विस्फुरणे
visphuraṇe
|
विस्फुरणानि
visphuraṇāni
|
Instrumental |
विस्फुरणेन
visphuraṇena
|
विस्फुरणाभ्याम्
visphuraṇābhyām
|
विस्फुरणैः
visphuraṇaiḥ
|
Dative |
विस्फुरणाय
visphuraṇāya
|
विस्फुरणाभ्याम्
visphuraṇābhyām
|
विस्फुरणेभ्यः
visphuraṇebhyaḥ
|
Ablative |
विस्फुरणात्
visphuraṇāt
|
विस्फुरणाभ्याम्
visphuraṇābhyām
|
विस्फुरणेभ्यः
visphuraṇebhyaḥ
|
Genitive |
विस्फुरणस्य
visphuraṇasya
|
विस्फुरणयोः
visphuraṇayoḥ
|
विस्फुरणानाम्
visphuraṇānām
|
Locative |
विस्फुरणे
visphuraṇe
|
विस्फुरणयोः
visphuraṇayoḥ
|
विस्फुरणेषु
visphuraṇeṣu
|