Sanskrit tools

Sanskrit declension


Declension of विस्फुरित visphurita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्फुरितः visphuritaḥ
विस्फुरितौ visphuritau
विस्फुरिताः visphuritāḥ
Vocative विस्फुरित visphurita
विस्फुरितौ visphuritau
विस्फुरिताः visphuritāḥ
Accusative विस्फुरितम् visphuritam
विस्फुरितौ visphuritau
विस्फुरितान् visphuritān
Instrumental विस्फुरितेन visphuritena
विस्फुरिताभ्याम् visphuritābhyām
विस्फुरितैः visphuritaiḥ
Dative विस्फुरिताय visphuritāya
विस्फुरिताभ्याम् visphuritābhyām
विस्फुरितेभ्यः visphuritebhyaḥ
Ablative विस्फुरितात् visphuritāt
विस्फुरिताभ्याम् visphuritābhyām
विस्फुरितेभ्यः visphuritebhyaḥ
Genitive विस्फुरितस्य visphuritasya
विस्फुरितयोः visphuritayoḥ
विस्फुरितानाम् visphuritānām
Locative विस्फुरिते visphurite
विस्फुरितयोः visphuritayoḥ
विस्फुरितेषु visphuriteṣu