Sanskrit tools

Sanskrit declension


Declension of विस्फुरिता visphuritā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्फुरिता visphuritā
विस्फुरिते visphurite
विस्फुरिताः visphuritāḥ
Vocative विस्फुरिते visphurite
विस्फुरिते visphurite
विस्फुरिताः visphuritāḥ
Accusative विस्फुरिताम् visphuritām
विस्फुरिते visphurite
विस्फुरिताः visphuritāḥ
Instrumental विस्फुरितया visphuritayā
विस्फुरिताभ्याम् visphuritābhyām
विस्फुरिताभिः visphuritābhiḥ
Dative विस्फुरितायै visphuritāyai
विस्फुरिताभ्याम् visphuritābhyām
विस्फुरिताभ्यः visphuritābhyaḥ
Ablative विस्फुरितायाः visphuritāyāḥ
विस्फुरिताभ्याम् visphuritābhyām
विस्फुरिताभ्यः visphuritābhyaḥ
Genitive विस्फुरितायाः visphuritāyāḥ
विस्फुरितयोः visphuritayoḥ
विस्फुरितानाम् visphuritānām
Locative विस्फुरितायाम् visphuritāyām
विस्फुरितयोः visphuritayoḥ
विस्फुरितासु visphuritāsu