| Singular | Dual | Plural |
Nominative |
विस्फुरिता
visphuritā
|
विस्फुरिते
visphurite
|
विस्फुरिताः
visphuritāḥ
|
Vocative |
विस्फुरिते
visphurite
|
विस्फुरिते
visphurite
|
विस्फुरिताः
visphuritāḥ
|
Accusative |
विस्फुरिताम्
visphuritām
|
विस्फुरिते
visphurite
|
विस्फुरिताः
visphuritāḥ
|
Instrumental |
विस्फुरितया
visphuritayā
|
विस्फुरिताभ्याम्
visphuritābhyām
|
विस्फुरिताभिः
visphuritābhiḥ
|
Dative |
विस्फुरितायै
visphuritāyai
|
विस्फुरिताभ्याम्
visphuritābhyām
|
विस्फुरिताभ्यः
visphuritābhyaḥ
|
Ablative |
विस्फुरितायाः
visphuritāyāḥ
|
विस्फुरिताभ्याम्
visphuritābhyām
|
विस्फुरिताभ्यः
visphuritābhyaḥ
|
Genitive |
विस्फुरितायाः
visphuritāyāḥ
|
विस्फुरितयोः
visphuritayoḥ
|
विस्फुरितानाम्
visphuritānām
|
Locative |
विस्फुरितायाम्
visphuritāyām
|
विस्फुरितयोः
visphuritayoḥ
|
विस्फुरितासु
visphuritāsu
|