Sanskrit tools

Sanskrit declension


Declension of विस्फुरितव्य visphuritavya, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्फुरितव्यः visphuritavyaḥ
विस्फुरितव्यौ visphuritavyau
विस्फुरितव्याः visphuritavyāḥ
Vocative विस्फुरितव्य visphuritavya
विस्फुरितव्यौ visphuritavyau
विस्फुरितव्याः visphuritavyāḥ
Accusative विस्फुरितव्यम् visphuritavyam
विस्फुरितव्यौ visphuritavyau
विस्फुरितव्यान् visphuritavyān
Instrumental विस्फुरितव्येन visphuritavyena
विस्फुरितव्याभ्याम् visphuritavyābhyām
विस्फुरितव्यैः visphuritavyaiḥ
Dative विस्फुरितव्याय visphuritavyāya
विस्फुरितव्याभ्याम् visphuritavyābhyām
विस्फुरितव्येभ्यः visphuritavyebhyaḥ
Ablative विस्फुरितव्यात् visphuritavyāt
विस्फुरितव्याभ्याम् visphuritavyābhyām
विस्फुरितव्येभ्यः visphuritavyebhyaḥ
Genitive विस्फुरितव्यस्य visphuritavyasya
विस्फुरितव्ययोः visphuritavyayoḥ
विस्फुरितव्यानाम् visphuritavyānām
Locative विस्फुरितव्ये visphuritavye
विस्फुरितव्ययोः visphuritavyayoḥ
विस्फुरितव्येषु visphuritavyeṣu