| Singular | Dual | Plural |
Nominative |
विस्फुरितव्या
visphuritavyā
|
विस्फुरितव्ये
visphuritavye
|
विस्फुरितव्याः
visphuritavyāḥ
|
Vocative |
विस्फुरितव्ये
visphuritavye
|
विस्फुरितव्ये
visphuritavye
|
विस्फुरितव्याः
visphuritavyāḥ
|
Accusative |
विस्फुरितव्याम्
visphuritavyām
|
विस्फुरितव्ये
visphuritavye
|
विस्फुरितव्याः
visphuritavyāḥ
|
Instrumental |
विस्फुरितव्यया
visphuritavyayā
|
विस्फुरितव्याभ्याम्
visphuritavyābhyām
|
विस्फुरितव्याभिः
visphuritavyābhiḥ
|
Dative |
विस्फुरितव्यायै
visphuritavyāyai
|
विस्फुरितव्याभ्याम्
visphuritavyābhyām
|
विस्फुरितव्याभ्यः
visphuritavyābhyaḥ
|
Ablative |
विस्फुरितव्यायाः
visphuritavyāyāḥ
|
विस्फुरितव्याभ्याम्
visphuritavyābhyām
|
विस्फुरितव्याभ्यः
visphuritavyābhyaḥ
|
Genitive |
विस्फुरितव्यायाः
visphuritavyāyāḥ
|
विस्फुरितव्ययोः
visphuritavyayoḥ
|
विस्फुरितव्यानाम्
visphuritavyānām
|
Locative |
विस्फुरितव्यायाम्
visphuritavyāyām
|
विस्फुरितव्ययोः
visphuritavyayoḥ
|
विस्फुरितव्यासु
visphuritavyāsu
|