Sanskrit tools

Sanskrit declension


Declension of विस्फुरितव्या visphuritavyā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्फुरितव्या visphuritavyā
विस्फुरितव्ये visphuritavye
विस्फुरितव्याः visphuritavyāḥ
Vocative विस्फुरितव्ये visphuritavye
विस्फुरितव्ये visphuritavye
विस्फुरितव्याः visphuritavyāḥ
Accusative विस्फुरितव्याम् visphuritavyām
विस्फुरितव्ये visphuritavye
विस्फुरितव्याः visphuritavyāḥ
Instrumental विस्फुरितव्यया visphuritavyayā
विस्फुरितव्याभ्याम् visphuritavyābhyām
विस्फुरितव्याभिः visphuritavyābhiḥ
Dative विस्फुरितव्यायै visphuritavyāyai
विस्फुरितव्याभ्याम् visphuritavyābhyām
विस्फुरितव्याभ्यः visphuritavyābhyaḥ
Ablative विस्फुरितव्यायाः visphuritavyāyāḥ
विस्फुरितव्याभ्याम् visphuritavyābhyām
विस्फुरितव्याभ्यः visphuritavyābhyaḥ
Genitive विस्फुरितव्यायाः visphuritavyāyāḥ
विस्फुरितव्ययोः visphuritavyayoḥ
विस्फुरितव्यानाम् visphuritavyānām
Locative विस्फुरितव्यायाम् visphuritavyāyām
विस्फुरितव्ययोः visphuritavyayoḥ
विस्फुरितव्यासु visphuritavyāsu