Sanskrit tools

Sanskrit declension


Declension of विस्फुलिङ्ग visphuliṅga, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्फुलिङ्गः visphuliṅgaḥ
विस्फुलिङ्गौ visphuliṅgau
विस्फुलिङ्गाः visphuliṅgāḥ
Vocative विस्फुलिङ्ग visphuliṅga
विस्फुलिङ्गौ visphuliṅgau
विस्फुलिङ्गाः visphuliṅgāḥ
Accusative विस्फुलिङ्गम् visphuliṅgam
विस्फुलिङ्गौ visphuliṅgau
विस्फुलिङ्गान् visphuliṅgān
Instrumental विस्फुलिङ्गेन visphuliṅgena
विस्फुलिङ्गाभ्याम् visphuliṅgābhyām
विस्फुलिङ्गैः visphuliṅgaiḥ
Dative विस्फुलिङ्गाय visphuliṅgāya
विस्फुलिङ्गाभ्याम् visphuliṅgābhyām
विस्फुलिङ्गेभ्यः visphuliṅgebhyaḥ
Ablative विस्फुलिङ्गात् visphuliṅgāt
विस्फुलिङ्गाभ्याम् visphuliṅgābhyām
विस्फुलिङ्गेभ्यः visphuliṅgebhyaḥ
Genitive विस्फुलिङ्गस्य visphuliṅgasya
विस्फुलिङ्गयोः visphuliṅgayoḥ
विस्फुलिङ्गानाम् visphuliṅgānām
Locative विस्फुलिङ्गे visphuliṅge
विस्फुलिङ्गयोः visphuliṅgayoḥ
विस्फुलिङ्गेषु visphuliṅgeṣu