Sanskrit tools

Sanskrit declension


Declension of विस्फुलिङ्गा visphuliṅgā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्फुलिङ्गा visphuliṅgā
विस्फुलिङ्गे visphuliṅge
विस्फुलिङ्गाः visphuliṅgāḥ
Vocative विस्फुलिङ्गे visphuliṅge
विस्फुलिङ्गे visphuliṅge
विस्फुलिङ्गाः visphuliṅgāḥ
Accusative विस्फुलिङ्गाम् visphuliṅgām
विस्फुलिङ्गे visphuliṅge
विस्फुलिङ्गाः visphuliṅgāḥ
Instrumental विस्फुलिङ्गया visphuliṅgayā
विस्फुलिङ्गाभ्याम् visphuliṅgābhyām
विस्फुलिङ्गाभिः visphuliṅgābhiḥ
Dative विस्फुलिङ्गायै visphuliṅgāyai
विस्फुलिङ्गाभ्याम् visphuliṅgābhyām
विस्फुलिङ्गाभ्यः visphuliṅgābhyaḥ
Ablative विस्फुलिङ्गायाः visphuliṅgāyāḥ
विस्फुलिङ्गाभ्याम् visphuliṅgābhyām
विस्फुलिङ्गाभ्यः visphuliṅgābhyaḥ
Genitive विस्फुलिङ्गायाः visphuliṅgāyāḥ
विस्फुलिङ्गयोः visphuliṅgayoḥ
विस्फुलिङ्गानाम् visphuliṅgānām
Locative विस्फुलिङ्गायाम् visphuliṅgāyām
विस्फुलिङ्गयोः visphuliṅgayoḥ
विस्फुलिङ्गासु visphuliṅgāsu