Sanskrit tools

Sanskrit declension


Declension of विस्फुलिङ्गक visphuliṅgaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्फुलिङ्गकः visphuliṅgakaḥ
विस्फुलिङ्गकौ visphuliṅgakau
विस्फुलिङ्गकाः visphuliṅgakāḥ
Vocative विस्फुलिङ्गक visphuliṅgaka
विस्फुलिङ्गकौ visphuliṅgakau
विस्फुलिङ्गकाः visphuliṅgakāḥ
Accusative विस्फुलिङ्गकम् visphuliṅgakam
विस्फुलिङ्गकौ visphuliṅgakau
विस्फुलिङ्गकान् visphuliṅgakān
Instrumental विस्फुलिङ्गकेन visphuliṅgakena
विस्फुलिङ्गकाभ्याम् visphuliṅgakābhyām
विस्फुलिङ्गकैः visphuliṅgakaiḥ
Dative विस्फुलिङ्गकाय visphuliṅgakāya
विस्फुलिङ्गकाभ्याम् visphuliṅgakābhyām
विस्फुलिङ्गकेभ्यः visphuliṅgakebhyaḥ
Ablative विस्फुलिङ्गकात् visphuliṅgakāt
विस्फुलिङ्गकाभ्याम् visphuliṅgakābhyām
विस्फुलिङ्गकेभ्यः visphuliṅgakebhyaḥ
Genitive विस्फुलिङ्गकस्य visphuliṅgakasya
विस्फुलिङ्गकयोः visphuliṅgakayoḥ
विस्फुलिङ्गकानाम् visphuliṅgakānām
Locative विस्फुलिङ्गके visphuliṅgake
विस्फुलिङ्गकयोः visphuliṅgakayoḥ
विस्फुलिङ्गकेषु visphuliṅgakeṣu