| Singular | Dual | Plural |
Nominative |
विस्फूर्जः
visphūrjaḥ
|
विस्फूर्जौ
visphūrjau
|
विस्फूर्जाः
visphūrjāḥ
|
Vocative |
विस्फूर्ज
visphūrja
|
विस्फूर्जौ
visphūrjau
|
विस्फूर्जाः
visphūrjāḥ
|
Accusative |
विस्फूर्जम्
visphūrjam
|
विस्फूर्जौ
visphūrjau
|
विस्फूर्जान्
visphūrjān
|
Instrumental |
विस्फूर्जेन
visphūrjena
|
विस्फूर्जाभ्याम्
visphūrjābhyām
|
विस्फूर्जैः
visphūrjaiḥ
|
Dative |
विस्फूर्जाय
visphūrjāya
|
विस्फूर्जाभ्याम्
visphūrjābhyām
|
विस्फूर्जेभ्यः
visphūrjebhyaḥ
|
Ablative |
विस्फूर्जात्
visphūrjāt
|
विस्फूर्जाभ्याम्
visphūrjābhyām
|
विस्फूर्जेभ्यः
visphūrjebhyaḥ
|
Genitive |
विस्फूर्जस्य
visphūrjasya
|
विस्फूर्जयोः
visphūrjayoḥ
|
विस्फूर्जानाम्
visphūrjānām
|
Locative |
विस्फूर्जे
visphūrje
|
विस्फूर्जयोः
visphūrjayoḥ
|
विस्फूर्जेषु
visphūrjeṣu
|