| Singular | Dual | Plural |
Nominative |
विस्फूर्जथुप्रख्यः
visphūrjathuprakhyaḥ
|
विस्फूर्जथुप्रख्यौ
visphūrjathuprakhyau
|
विस्फूर्जथुप्रख्याः
visphūrjathuprakhyāḥ
|
Vocative |
विस्फूर्जथुप्रख्य
visphūrjathuprakhya
|
विस्फूर्जथुप्रख्यौ
visphūrjathuprakhyau
|
विस्फूर्जथुप्रख्याः
visphūrjathuprakhyāḥ
|
Accusative |
विस्फूर्जथुप्रख्यम्
visphūrjathuprakhyam
|
विस्फूर्जथुप्रख्यौ
visphūrjathuprakhyau
|
विस्फूर्जथुप्रख्यान्
visphūrjathuprakhyān
|
Instrumental |
विस्फूर्जथुप्रख्येण
visphūrjathuprakhyeṇa
|
विस्फूर्जथुप्रख्याभ्याम्
visphūrjathuprakhyābhyām
|
विस्फूर्जथुप्रख्यैः
visphūrjathuprakhyaiḥ
|
Dative |
विस्फूर्जथुप्रख्याय
visphūrjathuprakhyāya
|
विस्फूर्जथुप्रख्याभ्याम्
visphūrjathuprakhyābhyām
|
विस्फूर्जथुप्रख्येभ्यः
visphūrjathuprakhyebhyaḥ
|
Ablative |
विस्फूर्जथुप्रख्यात्
visphūrjathuprakhyāt
|
विस्फूर्जथुप्रख्याभ्याम्
visphūrjathuprakhyābhyām
|
विस्फूर्जथुप्रख्येभ्यः
visphūrjathuprakhyebhyaḥ
|
Genitive |
विस्फूर्जथुप्रख्यस्य
visphūrjathuprakhyasya
|
विस्फूर्जथुप्रख्ययोः
visphūrjathuprakhyayoḥ
|
विस्फूर्जथुप्रख्याणाम्
visphūrjathuprakhyāṇām
|
Locative |
विस्फूर्जथुप्रख्ये
visphūrjathuprakhye
|
विस्फूर्जथुप्रख्ययोः
visphūrjathuprakhyayoḥ
|
विस्फूर्जथुप्रख्येषु
visphūrjathuprakhyeṣu
|