| Singular | Dual | Plural |
Nominative |
विस्फूर्जथुप्रख्या
visphūrjathuprakhyā
|
विस्फूर्जथुप्रख्ये
visphūrjathuprakhye
|
विस्फूर्जथुप्रख्याः
visphūrjathuprakhyāḥ
|
Vocative |
विस्फूर्जथुप्रख्ये
visphūrjathuprakhye
|
विस्फूर्जथुप्रख्ये
visphūrjathuprakhye
|
विस्फूर्जथुप्रख्याः
visphūrjathuprakhyāḥ
|
Accusative |
विस्फूर्जथुप्रख्याम्
visphūrjathuprakhyām
|
विस्फूर्जथुप्रख्ये
visphūrjathuprakhye
|
विस्फूर्जथुप्रख्याः
visphūrjathuprakhyāḥ
|
Instrumental |
विस्फूर्जथुप्रख्यया
visphūrjathuprakhyayā
|
विस्फूर्जथुप्रख्याभ्याम्
visphūrjathuprakhyābhyām
|
विस्फूर्जथुप्रख्याभिः
visphūrjathuprakhyābhiḥ
|
Dative |
विस्फूर्जथुप्रख्यायै
visphūrjathuprakhyāyai
|
विस्फूर्जथुप्रख्याभ्याम्
visphūrjathuprakhyābhyām
|
विस्फूर्जथुप्रख्याभ्यः
visphūrjathuprakhyābhyaḥ
|
Ablative |
विस्फूर्जथुप्रख्यायाः
visphūrjathuprakhyāyāḥ
|
विस्फूर्जथुप्रख्याभ्याम्
visphūrjathuprakhyābhyām
|
विस्फूर्जथुप्रख्याभ्यः
visphūrjathuprakhyābhyaḥ
|
Genitive |
विस्फूर्जथुप्रख्यायाः
visphūrjathuprakhyāyāḥ
|
विस्फूर्जथुप्रख्ययोः
visphūrjathuprakhyayoḥ
|
विस्फूर्जथुप्रख्याणाम्
visphūrjathuprakhyāṇām
|
Locative |
विस्फूर्जथुप्रख्यायाम्
visphūrjathuprakhyāyām
|
विस्फूर्जथुप्रख्ययोः
visphūrjathuprakhyayoḥ
|
विस्फूर्जथुप्रख्यासु
visphūrjathuprakhyāsu
|