Sanskrit tools

Sanskrit declension


Declension of विस्फूर्जित visphūrjita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्फूर्जितः visphūrjitaḥ
विस्फूर्जितौ visphūrjitau
विस्फूर्जिताः visphūrjitāḥ
Vocative विस्फूर्जित visphūrjita
विस्फूर्जितौ visphūrjitau
विस्फूर्जिताः visphūrjitāḥ
Accusative विस्फूर्जितम् visphūrjitam
विस्फूर्जितौ visphūrjitau
विस्फूर्जितान् visphūrjitān
Instrumental विस्फूर्जितेन visphūrjitena
विस्फूर्जिताभ्याम् visphūrjitābhyām
विस्फूर्जितैः visphūrjitaiḥ
Dative विस्फूर्जिताय visphūrjitāya
विस्फूर्जिताभ्याम् visphūrjitābhyām
विस्फूर्जितेभ्यः visphūrjitebhyaḥ
Ablative विस्फूर्जितात् visphūrjitāt
विस्फूर्जिताभ्याम् visphūrjitābhyām
विस्फूर्जितेभ्यः visphūrjitebhyaḥ
Genitive विस्फूर्जितस्य visphūrjitasya
विस्फूर्जितयोः visphūrjitayoḥ
विस्फूर्जितानाम् visphūrjitānām
Locative विस्फूर्जिते visphūrjite
विस्फूर्जितयोः visphūrjitayoḥ
विस्फूर्जितेषु visphūrjiteṣu