Sanskrit tools

Sanskrit declension


Declension of विस्मयंकर vismayaṁkara, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्मयंकरः vismayaṁkaraḥ
विस्मयंकरौ vismayaṁkarau
विस्मयंकराः vismayaṁkarāḥ
Vocative विस्मयंकर vismayaṁkara
विस्मयंकरौ vismayaṁkarau
विस्मयंकराः vismayaṁkarāḥ
Accusative विस्मयंकरम् vismayaṁkaram
विस्मयंकरौ vismayaṁkarau
विस्मयंकरान् vismayaṁkarān
Instrumental विस्मयंकरेण vismayaṁkareṇa
विस्मयंकराभ्याम् vismayaṁkarābhyām
विस्मयंकरैः vismayaṁkaraiḥ
Dative विस्मयंकराय vismayaṁkarāya
विस्मयंकराभ्याम् vismayaṁkarābhyām
विस्मयंकरेभ्यः vismayaṁkarebhyaḥ
Ablative विस्मयंकरात् vismayaṁkarāt
विस्मयंकराभ्याम् vismayaṁkarābhyām
विस्मयंकरेभ्यः vismayaṁkarebhyaḥ
Genitive विस्मयंकरस्य vismayaṁkarasya
विस्मयंकरयोः vismayaṁkarayoḥ
विस्मयंकराणाम् vismayaṁkarāṇām
Locative विस्मयंकरे vismayaṁkare
विस्मयंकरयोः vismayaṁkarayoḥ
विस्मयंकरेषु vismayaṁkareṣu