| Singular | Dual | Plural |
Nominative |
विस्मयंकरम्
vismayaṁkaram
|
विस्मयंकरे
vismayaṁkare
|
विस्मयंकराणि
vismayaṁkarāṇi
|
Vocative |
विस्मयंकर
vismayaṁkara
|
विस्मयंकरे
vismayaṁkare
|
विस्मयंकराणि
vismayaṁkarāṇi
|
Accusative |
विस्मयंकरम्
vismayaṁkaram
|
विस्मयंकरे
vismayaṁkare
|
विस्मयंकराणि
vismayaṁkarāṇi
|
Instrumental |
विस्मयंकरेण
vismayaṁkareṇa
|
विस्मयंकराभ्याम्
vismayaṁkarābhyām
|
विस्मयंकरैः
vismayaṁkaraiḥ
|
Dative |
विस्मयंकराय
vismayaṁkarāya
|
विस्मयंकराभ्याम्
vismayaṁkarābhyām
|
विस्मयंकरेभ्यः
vismayaṁkarebhyaḥ
|
Ablative |
विस्मयंकरात्
vismayaṁkarāt
|
विस्मयंकराभ्याम्
vismayaṁkarābhyām
|
विस्मयंकरेभ्यः
vismayaṁkarebhyaḥ
|
Genitive |
विस्मयंकरस्य
vismayaṁkarasya
|
विस्मयंकरयोः
vismayaṁkarayoḥ
|
विस्मयंकराणाम्
vismayaṁkarāṇām
|
Locative |
विस्मयंकरे
vismayaṁkare
|
विस्मयंकरयोः
vismayaṁkarayoḥ
|
विस्मयंकरेषु
vismayaṁkareṣu
|