| Singular | Dual | Plural |
Nominative |
विस्मयंगमः
vismayaṁgamaḥ
|
विस्मयंगमौ
vismayaṁgamau
|
विस्मयंगमाः
vismayaṁgamāḥ
|
Vocative |
विस्मयंगम
vismayaṁgama
|
विस्मयंगमौ
vismayaṁgamau
|
विस्मयंगमाः
vismayaṁgamāḥ
|
Accusative |
विस्मयंगमम्
vismayaṁgamam
|
विस्मयंगमौ
vismayaṁgamau
|
विस्मयंगमान्
vismayaṁgamān
|
Instrumental |
विस्मयंगमेन
vismayaṁgamena
|
विस्मयंगमाभ्याम्
vismayaṁgamābhyām
|
विस्मयंगमैः
vismayaṁgamaiḥ
|
Dative |
विस्मयंगमाय
vismayaṁgamāya
|
विस्मयंगमाभ्याम्
vismayaṁgamābhyām
|
विस्मयंगमेभ्यः
vismayaṁgamebhyaḥ
|
Ablative |
विस्मयंगमात्
vismayaṁgamāt
|
विस्मयंगमाभ्याम्
vismayaṁgamābhyām
|
विस्मयंगमेभ्यः
vismayaṁgamebhyaḥ
|
Genitive |
विस्मयंगमस्य
vismayaṁgamasya
|
विस्मयंगमयोः
vismayaṁgamayoḥ
|
विस्मयंगमानाम्
vismayaṁgamānām
|
Locative |
विस्मयंगमे
vismayaṁgame
|
विस्मयंगमयोः
vismayaṁgamayoḥ
|
विस्मयंगमेषु
vismayaṁgameṣu
|