Sanskrit tools

Sanskrit declension


Declension of विस्मयंगम vismayaṁgama, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्मयंगमः vismayaṁgamaḥ
विस्मयंगमौ vismayaṁgamau
विस्मयंगमाः vismayaṁgamāḥ
Vocative विस्मयंगम vismayaṁgama
विस्मयंगमौ vismayaṁgamau
विस्मयंगमाः vismayaṁgamāḥ
Accusative विस्मयंगमम् vismayaṁgamam
विस्मयंगमौ vismayaṁgamau
विस्मयंगमान् vismayaṁgamān
Instrumental विस्मयंगमेन vismayaṁgamena
विस्मयंगमाभ्याम् vismayaṁgamābhyām
विस्मयंगमैः vismayaṁgamaiḥ
Dative विस्मयंगमाय vismayaṁgamāya
विस्मयंगमाभ्याम् vismayaṁgamābhyām
विस्मयंगमेभ्यः vismayaṁgamebhyaḥ
Ablative विस्मयंगमात् vismayaṁgamāt
विस्मयंगमाभ्याम् vismayaṁgamābhyām
विस्मयंगमेभ्यः vismayaṁgamebhyaḥ
Genitive विस्मयंगमस्य vismayaṁgamasya
विस्मयंगमयोः vismayaṁgamayoḥ
विस्मयंगमानाम् vismayaṁgamānām
Locative विस्मयंगमे vismayaṁgame
विस्मयंगमयोः vismayaṁgamayoḥ
विस्मयंगमेषु vismayaṁgameṣu