Sanskrit tools

Sanskrit declension


Declension of विस्मयंगमा vismayaṁgamā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्मयंगमा vismayaṁgamā
विस्मयंगमे vismayaṁgame
विस्मयंगमाः vismayaṁgamāḥ
Vocative विस्मयंगमे vismayaṁgame
विस्मयंगमे vismayaṁgame
विस्मयंगमाः vismayaṁgamāḥ
Accusative विस्मयंगमाम् vismayaṁgamām
विस्मयंगमे vismayaṁgame
विस्मयंगमाः vismayaṁgamāḥ
Instrumental विस्मयंगमया vismayaṁgamayā
विस्मयंगमाभ्याम् vismayaṁgamābhyām
विस्मयंगमाभिः vismayaṁgamābhiḥ
Dative विस्मयंगमायै vismayaṁgamāyai
विस्मयंगमाभ्याम् vismayaṁgamābhyām
विस्मयंगमाभ्यः vismayaṁgamābhyaḥ
Ablative विस्मयंगमायाः vismayaṁgamāyāḥ
विस्मयंगमाभ्याम् vismayaṁgamābhyām
विस्मयंगमाभ्यः vismayaṁgamābhyaḥ
Genitive विस्मयंगमायाः vismayaṁgamāyāḥ
विस्मयंगमयोः vismayaṁgamayoḥ
विस्मयंगमानाम् vismayaṁgamānām
Locative विस्मयंगमायाम् vismayaṁgamāyām
विस्मयंगमयोः vismayaṁgamayoḥ
विस्मयंगमासु vismayaṁgamāsu