Sanskrit tools

Sanskrit declension


Declension of विस्मयंगम vismayaṁgama, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्मयंगमम् vismayaṁgamam
विस्मयंगमे vismayaṁgame
विस्मयंगमानि vismayaṁgamāni
Vocative विस्मयंगम vismayaṁgama
विस्मयंगमे vismayaṁgame
विस्मयंगमानि vismayaṁgamāni
Accusative विस्मयंगमम् vismayaṁgamam
विस्मयंगमे vismayaṁgame
विस्मयंगमानि vismayaṁgamāni
Instrumental विस्मयंगमेन vismayaṁgamena
विस्मयंगमाभ्याम् vismayaṁgamābhyām
विस्मयंगमैः vismayaṁgamaiḥ
Dative विस्मयंगमाय vismayaṁgamāya
विस्मयंगमाभ्याम् vismayaṁgamābhyām
विस्मयंगमेभ्यः vismayaṁgamebhyaḥ
Ablative विस्मयंगमात् vismayaṁgamāt
विस्मयंगमाभ्याम् vismayaṁgamābhyām
विस्मयंगमेभ्यः vismayaṁgamebhyaḥ
Genitive विस्मयंगमस्य vismayaṁgamasya
विस्मयंगमयोः vismayaṁgamayoḥ
विस्मयंगमानाम् vismayaṁgamānām
Locative विस्मयंगमे vismayaṁgame
विस्मयंगमयोः vismayaṁgamayoḥ
विस्मयंगमेषु vismayaṁgameṣu