| Singular | Dual | Plural |
Nominative |
विस्मयवत्
vismayavat
|
विस्मयवती
vismayavatī
|
विस्मयवन्ति
vismayavanti
|
Vocative |
विस्मयवत्
vismayavat
|
विस्मयवती
vismayavatī
|
विस्मयवन्ति
vismayavanti
|
Accusative |
विस्मयवत्
vismayavat
|
विस्मयवती
vismayavatī
|
विस्मयवन्ति
vismayavanti
|
Instrumental |
विस्मयवता
vismayavatā
|
विस्मयवद्भ्याम्
vismayavadbhyām
|
विस्मयवद्भिः
vismayavadbhiḥ
|
Dative |
विस्मयवते
vismayavate
|
विस्मयवद्भ्याम्
vismayavadbhyām
|
विस्मयवद्भ्यः
vismayavadbhyaḥ
|
Ablative |
विस्मयवतः
vismayavataḥ
|
विस्मयवद्भ्याम्
vismayavadbhyām
|
विस्मयवद्भ्यः
vismayavadbhyaḥ
|
Genitive |
विस्मयवतः
vismayavataḥ
|
विस्मयवतोः
vismayavatoḥ
|
विस्मयवताम्
vismayavatām
|
Locative |
विस्मयवति
vismayavati
|
विस्मयवतोः
vismayavatoḥ
|
विस्मयवत्सु
vismayavatsu
|