Sanskrit tools

Sanskrit declension


Declension of विस्मयविषादवत् vismayaviṣādavat, m.

Reference(s): Müller p. 84, §187 - .
To learn more, see Nouns ending with "at" in our online grammar.
SingularDualPlural
Nominative विस्मयविषादवान् vismayaviṣādavān
विस्मयविषादवन्तौ vismayaviṣādavantau
विस्मयविषादवन्तः vismayaviṣādavantaḥ
Vocative विस्मयविषादवन् vismayaviṣādavan
विस्मयविषादवन्तौ vismayaviṣādavantau
विस्मयविषादवन्तः vismayaviṣādavantaḥ
Accusative विस्मयविषादवन्तम् vismayaviṣādavantam
विस्मयविषादवन्तौ vismayaviṣādavantau
विस्मयविषादवतः vismayaviṣādavataḥ
Instrumental विस्मयविषादवता vismayaviṣādavatā
विस्मयविषादवद्भ्याम् vismayaviṣādavadbhyām
विस्मयविषादवद्भिः vismayaviṣādavadbhiḥ
Dative विस्मयविषादवते vismayaviṣādavate
विस्मयविषादवद्भ्याम् vismayaviṣādavadbhyām
विस्मयविषादवद्भ्यः vismayaviṣādavadbhyaḥ
Ablative विस्मयविषादवतः vismayaviṣādavataḥ
विस्मयविषादवद्भ्याम् vismayaviṣādavadbhyām
विस्मयविषादवद्भ्यः vismayaviṣādavadbhyaḥ
Genitive विस्मयविषादवतः vismayaviṣādavataḥ
विस्मयविषादवतोः vismayaviṣādavatoḥ
विस्मयविषादवताम् vismayaviṣādavatām
Locative विस्मयविषादवति vismayaviṣādavati
विस्मयविषादवतोः vismayaviṣādavatoḥ
विस्मयविषादवत्सु vismayaviṣādavatsu