| Singular | Dual | Plural |
Nominative |
विस्मयविषादवान्
vismayaviṣādavān
|
विस्मयविषादवन्तौ
vismayaviṣādavantau
|
विस्मयविषादवन्तः
vismayaviṣādavantaḥ
|
Vocative |
विस्मयविषादवन्
vismayaviṣādavan
|
विस्मयविषादवन्तौ
vismayaviṣādavantau
|
विस्मयविषादवन्तः
vismayaviṣādavantaḥ
|
Accusative |
विस्मयविषादवन्तम्
vismayaviṣādavantam
|
विस्मयविषादवन्तौ
vismayaviṣādavantau
|
विस्मयविषादवतः
vismayaviṣādavataḥ
|
Instrumental |
विस्मयविषादवता
vismayaviṣādavatā
|
विस्मयविषादवद्भ्याम्
vismayaviṣādavadbhyām
|
विस्मयविषादवद्भिः
vismayaviṣādavadbhiḥ
|
Dative |
विस्मयविषादवते
vismayaviṣādavate
|
विस्मयविषादवद्भ्याम्
vismayaviṣādavadbhyām
|
विस्मयविषादवद्भ्यः
vismayaviṣādavadbhyaḥ
|
Ablative |
विस्मयविषादवतः
vismayaviṣādavataḥ
|
विस्मयविषादवद्भ्याम्
vismayaviṣādavadbhyām
|
विस्मयविषादवद्भ्यः
vismayaviṣādavadbhyaḥ
|
Genitive |
विस्मयविषादवतः
vismayaviṣādavataḥ
|
विस्मयविषादवतोः
vismayaviṣādavatoḥ
|
विस्मयविषादवताम्
vismayaviṣādavatām
|
Locative |
विस्मयविषादवति
vismayaviṣādavati
|
विस्मयविषादवतोः
vismayaviṣādavatoḥ
|
विस्मयविषादवत्सु
vismayaviṣādavatsu
|