Sanskrit tools

Sanskrit declension


Declension of विस्मयहर्षमूला vismayaharṣamūlā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्मयहर्षमूला vismayaharṣamūlā
विस्मयहर्षमूले vismayaharṣamūle
विस्मयहर्षमूलाः vismayaharṣamūlāḥ
Vocative विस्मयहर्षमूले vismayaharṣamūle
विस्मयहर्षमूले vismayaharṣamūle
विस्मयहर्षमूलाः vismayaharṣamūlāḥ
Accusative विस्मयहर्षमूलाम् vismayaharṣamūlām
विस्मयहर्षमूले vismayaharṣamūle
विस्मयहर्षमूलाः vismayaharṣamūlāḥ
Instrumental विस्मयहर्षमूलया vismayaharṣamūlayā
विस्मयहर्षमूलाभ्याम् vismayaharṣamūlābhyām
विस्मयहर्षमूलाभिः vismayaharṣamūlābhiḥ
Dative विस्मयहर्षमूलायै vismayaharṣamūlāyai
विस्मयहर्षमूलाभ्याम् vismayaharṣamūlābhyām
विस्मयहर्षमूलाभ्यः vismayaharṣamūlābhyaḥ
Ablative विस्मयहर्षमूलायाः vismayaharṣamūlāyāḥ
विस्मयहर्षमूलाभ्याम् vismayaharṣamūlābhyām
विस्मयहर्षमूलाभ्यः vismayaharṣamūlābhyaḥ
Genitive विस्मयहर्षमूलायाः vismayaharṣamūlāyāḥ
विस्मयहर्षमूलयोः vismayaharṣamūlayoḥ
विस्मयहर्षमूलानाम् vismayaharṣamūlānām
Locative विस्मयहर्षमूलायाम् vismayaharṣamūlāyām
विस्मयहर्षमूलयोः vismayaharṣamūlayoḥ
विस्मयहर्षमूलासु vismayaharṣamūlāsu