Sanskrit tools

Sanskrit declension


Declension of विस्मयहर्षमूल vismayaharṣamūla, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्मयहर्षमूलम् vismayaharṣamūlam
विस्मयहर्षमूले vismayaharṣamūle
विस्मयहर्षमूलानि vismayaharṣamūlāni
Vocative विस्मयहर्षमूल vismayaharṣamūla
विस्मयहर्षमूले vismayaharṣamūle
विस्मयहर्षमूलानि vismayaharṣamūlāni
Accusative विस्मयहर्षमूलम् vismayaharṣamūlam
विस्मयहर्षमूले vismayaharṣamūle
विस्मयहर्षमूलानि vismayaharṣamūlāni
Instrumental विस्मयहर्षमूलेन vismayaharṣamūlena
विस्मयहर्षमूलाभ्याम् vismayaharṣamūlābhyām
विस्मयहर्षमूलैः vismayaharṣamūlaiḥ
Dative विस्मयहर्षमूलाय vismayaharṣamūlāya
विस्मयहर्षमूलाभ्याम् vismayaharṣamūlābhyām
विस्मयहर्षमूलेभ्यः vismayaharṣamūlebhyaḥ
Ablative विस्मयहर्षमूलात् vismayaharṣamūlāt
विस्मयहर्षमूलाभ्याम् vismayaharṣamūlābhyām
विस्मयहर्षमूलेभ्यः vismayaharṣamūlebhyaḥ
Genitive विस्मयहर्षमूलस्य vismayaharṣamūlasya
विस्मयहर्षमूलयोः vismayaharṣamūlayoḥ
विस्मयहर्षमूलानाम् vismayaharṣamūlānām
Locative विस्मयहर्षमूले vismayaharṣamūle
विस्मयहर्षमूलयोः vismayaharṣamūlayoḥ
विस्मयहर्षमूलेषु vismayaharṣamūleṣu