| Singular | Dual | Plural |
Nominative |
विस्मयान्वितः
vismayānvitaḥ
|
विस्मयान्वितौ
vismayānvitau
|
विस्मयान्विताः
vismayānvitāḥ
|
Vocative |
विस्मयान्वित
vismayānvita
|
विस्मयान्वितौ
vismayānvitau
|
विस्मयान्विताः
vismayānvitāḥ
|
Accusative |
विस्मयान्वितम्
vismayānvitam
|
विस्मयान्वितौ
vismayānvitau
|
विस्मयान्वितान्
vismayānvitān
|
Instrumental |
विस्मयान्वितेन
vismayānvitena
|
विस्मयान्विताभ्याम्
vismayānvitābhyām
|
विस्मयान्वितैः
vismayānvitaiḥ
|
Dative |
विस्मयान्विताय
vismayānvitāya
|
विस्मयान्विताभ्याम्
vismayānvitābhyām
|
विस्मयान्वितेभ्यः
vismayānvitebhyaḥ
|
Ablative |
विस्मयान्वितात्
vismayānvitāt
|
विस्मयान्विताभ्याम्
vismayānvitābhyām
|
विस्मयान्वितेभ्यः
vismayānvitebhyaḥ
|
Genitive |
विस्मयान्वितस्य
vismayānvitasya
|
विस्मयान्वितयोः
vismayānvitayoḥ
|
विस्मयान्वितानाम्
vismayānvitānām
|
Locative |
विस्मयान्विते
vismayānvite
|
विस्मयान्वितयोः
vismayānvitayoḥ
|
विस्मयान्वितेषु
vismayānviteṣu
|