Sanskrit tools

Sanskrit declension


Declension of विस्मयान्विता vismayānvitā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्मयान्विता vismayānvitā
विस्मयान्विते vismayānvite
विस्मयान्विताः vismayānvitāḥ
Vocative विस्मयान्विते vismayānvite
विस्मयान्विते vismayānvite
विस्मयान्विताः vismayānvitāḥ
Accusative विस्मयान्विताम् vismayānvitām
विस्मयान्विते vismayānvite
विस्मयान्विताः vismayānvitāḥ
Instrumental विस्मयान्वितया vismayānvitayā
विस्मयान्विताभ्याम् vismayānvitābhyām
विस्मयान्विताभिः vismayānvitābhiḥ
Dative विस्मयान्वितायै vismayānvitāyai
विस्मयान्विताभ्याम् vismayānvitābhyām
विस्मयान्विताभ्यः vismayānvitābhyaḥ
Ablative विस्मयान्वितायाः vismayānvitāyāḥ
विस्मयान्विताभ्याम् vismayānvitābhyām
विस्मयान्विताभ्यः vismayānvitābhyaḥ
Genitive विस्मयान्वितायाः vismayānvitāyāḥ
विस्मयान्वितयोः vismayānvitayoḥ
विस्मयान्वितानाम् vismayānvitānām
Locative विस्मयान्वितायाम् vismayānvitāyām
विस्मयान्वितयोः vismayānvitayoḥ
विस्मयान्वितासु vismayānvitāsu