| Singular | Dual | Plural |
Nominative |
विस्मयान्विता
vismayānvitā
|
विस्मयान्विते
vismayānvite
|
विस्मयान्विताः
vismayānvitāḥ
|
Vocative |
विस्मयान्विते
vismayānvite
|
विस्मयान्विते
vismayānvite
|
विस्मयान्विताः
vismayānvitāḥ
|
Accusative |
विस्मयान्विताम्
vismayānvitām
|
विस्मयान्विते
vismayānvite
|
विस्मयान्विताः
vismayānvitāḥ
|
Instrumental |
विस्मयान्वितया
vismayānvitayā
|
विस्मयान्विताभ्याम्
vismayānvitābhyām
|
विस्मयान्विताभिः
vismayānvitābhiḥ
|
Dative |
विस्मयान्वितायै
vismayānvitāyai
|
विस्मयान्विताभ्याम्
vismayānvitābhyām
|
विस्मयान्विताभ्यः
vismayānvitābhyaḥ
|
Ablative |
विस्मयान्वितायाः
vismayānvitāyāḥ
|
विस्मयान्विताभ्याम्
vismayānvitābhyām
|
विस्मयान्विताभ्यः
vismayānvitābhyaḥ
|
Genitive |
विस्मयान्वितायाः
vismayānvitāyāḥ
|
विस्मयान्वितयोः
vismayānvitayoḥ
|
विस्मयान्वितानाम्
vismayānvitānām
|
Locative |
विस्मयान्वितायाम्
vismayānvitāyām
|
विस्मयान्वितयोः
vismayānvitayoḥ
|
विस्मयान्वितासु
vismayānvitāsu
|