Sanskrit tools

Sanskrit declension


Declension of विस्मयान्वित vismayānvita, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्मयान्वितम् vismayānvitam
विस्मयान्विते vismayānvite
विस्मयान्वितानि vismayānvitāni
Vocative विस्मयान्वित vismayānvita
विस्मयान्विते vismayānvite
विस्मयान्वितानि vismayānvitāni
Accusative विस्मयान्वितम् vismayānvitam
विस्मयान्विते vismayānvite
विस्मयान्वितानि vismayānvitāni
Instrumental विस्मयान्वितेन vismayānvitena
विस्मयान्विताभ्याम् vismayānvitābhyām
विस्मयान्वितैः vismayānvitaiḥ
Dative विस्मयान्विताय vismayānvitāya
विस्मयान्विताभ्याम् vismayānvitābhyām
विस्मयान्वितेभ्यः vismayānvitebhyaḥ
Ablative विस्मयान्वितात् vismayānvitāt
विस्मयान्विताभ्याम् vismayānvitābhyām
विस्मयान्वितेभ्यः vismayānvitebhyaḥ
Genitive विस्मयान्वितस्य vismayānvitasya
विस्मयान्वितयोः vismayānvitayoḥ
विस्मयान्वितानाम् vismayānvitānām
Locative विस्मयान्विते vismayānvite
विस्मयान्वितयोः vismayānvitayoḥ
विस्मयान्वितेषु vismayānviteṣu