| Singular | Dual | Plural |
Nominative |
विस्मयाविष्टा
vismayāviṣṭā
|
विस्मयाविष्टे
vismayāviṣṭe
|
विस्मयाविष्टाः
vismayāviṣṭāḥ
|
Vocative |
विस्मयाविष्टे
vismayāviṣṭe
|
विस्मयाविष्टे
vismayāviṣṭe
|
विस्मयाविष्टाः
vismayāviṣṭāḥ
|
Accusative |
विस्मयाविष्टाम्
vismayāviṣṭām
|
विस्मयाविष्टे
vismayāviṣṭe
|
विस्मयाविष्टाः
vismayāviṣṭāḥ
|
Instrumental |
विस्मयाविष्टया
vismayāviṣṭayā
|
विस्मयाविष्टाभ्याम्
vismayāviṣṭābhyām
|
विस्मयाविष्टाभिः
vismayāviṣṭābhiḥ
|
Dative |
विस्मयाविष्टायै
vismayāviṣṭāyai
|
विस्मयाविष्टाभ्याम्
vismayāviṣṭābhyām
|
विस्मयाविष्टाभ्यः
vismayāviṣṭābhyaḥ
|
Ablative |
विस्मयाविष्टायाः
vismayāviṣṭāyāḥ
|
विस्मयाविष्टाभ्याम्
vismayāviṣṭābhyām
|
विस्मयाविष्टाभ्यः
vismayāviṣṭābhyaḥ
|
Genitive |
विस्मयाविष्टायाः
vismayāviṣṭāyāḥ
|
विस्मयाविष्टयोः
vismayāviṣṭayoḥ
|
विस्मयाविष्टानाम्
vismayāviṣṭānām
|
Locative |
विस्मयाविष्टायाम्
vismayāviṣṭāyām
|
विस्मयाविष्टयोः
vismayāviṣṭayoḥ
|
विस्मयाविष्टासु
vismayāviṣṭāsu
|