Sanskrit tools

Sanskrit declension


Declension of विस्मयाविष्टा vismayāviṣṭā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्मयाविष्टा vismayāviṣṭā
विस्मयाविष्टे vismayāviṣṭe
विस्मयाविष्टाः vismayāviṣṭāḥ
Vocative विस्मयाविष्टे vismayāviṣṭe
विस्मयाविष्टे vismayāviṣṭe
विस्मयाविष्टाः vismayāviṣṭāḥ
Accusative विस्मयाविष्टाम् vismayāviṣṭām
विस्मयाविष्टे vismayāviṣṭe
विस्मयाविष्टाः vismayāviṣṭāḥ
Instrumental विस्मयाविष्टया vismayāviṣṭayā
विस्मयाविष्टाभ्याम् vismayāviṣṭābhyām
विस्मयाविष्टाभिः vismayāviṣṭābhiḥ
Dative विस्मयाविष्टायै vismayāviṣṭāyai
विस्मयाविष्टाभ्याम् vismayāviṣṭābhyām
विस्मयाविष्टाभ्यः vismayāviṣṭābhyaḥ
Ablative विस्मयाविष्टायाः vismayāviṣṭāyāḥ
विस्मयाविष्टाभ्याम् vismayāviṣṭābhyām
विस्मयाविष्टाभ्यः vismayāviṣṭābhyaḥ
Genitive विस्मयाविष्टायाः vismayāviṣṭāyāḥ
विस्मयाविष्टयोः vismayāviṣṭayoḥ
विस्मयाविष्टानाम् vismayāviṣṭānām
Locative विस्मयाविष्टायाम् vismayāviṣṭāyām
विस्मयाविष्टयोः vismayāviṣṭayoḥ
विस्मयाविष्टासु vismayāviṣṭāsu