Sanskrit tools

Sanskrit declension


Declension of विस्मयाविष्ट vismayāviṣṭa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्मयाविष्टम् vismayāviṣṭam
विस्मयाविष्टे vismayāviṣṭe
विस्मयाविष्टानि vismayāviṣṭāni
Vocative विस्मयाविष्ट vismayāviṣṭa
विस्मयाविष्टे vismayāviṣṭe
विस्मयाविष्टानि vismayāviṣṭāni
Accusative विस्मयाविष्टम् vismayāviṣṭam
विस्मयाविष्टे vismayāviṣṭe
विस्मयाविष्टानि vismayāviṣṭāni
Instrumental विस्मयाविष्टेन vismayāviṣṭena
विस्मयाविष्टाभ्याम् vismayāviṣṭābhyām
विस्मयाविष्टैः vismayāviṣṭaiḥ
Dative विस्मयाविष्टाय vismayāviṣṭāya
विस्मयाविष्टाभ्याम् vismayāviṣṭābhyām
विस्मयाविष्टेभ्यः vismayāviṣṭebhyaḥ
Ablative विस्मयाविष्टात् vismayāviṣṭāt
विस्मयाविष्टाभ्याम् vismayāviṣṭābhyām
विस्मयाविष्टेभ्यः vismayāviṣṭebhyaḥ
Genitive विस्मयाविष्टस्य vismayāviṣṭasya
विस्मयाविष्टयोः vismayāviṣṭayoḥ
विस्मयाविष्टानाम् vismayāviṣṭānām
Locative विस्मयाविष्टे vismayāviṣṭe
विस्मयाविष्टयोः vismayāviṣṭayoḥ
विस्मयाविष्टेषु vismayāviṣṭeṣu