Sanskrit tools

Sanskrit declension


Declension of विस्मयन vismayana, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्मयनम् vismayanam
विस्मयने vismayane
विस्मयनानि vismayanāni
Vocative विस्मयन vismayana
विस्मयने vismayane
विस्मयनानि vismayanāni
Accusative विस्मयनम् vismayanam
विस्मयने vismayane
विस्मयनानि vismayanāni
Instrumental विस्मयनेन vismayanena
विस्मयनाभ्याम् vismayanābhyām
विस्मयनैः vismayanaiḥ
Dative विस्मयनाय vismayanāya
विस्मयनाभ्याम् vismayanābhyām
विस्मयनेभ्यः vismayanebhyaḥ
Ablative विस्मयनात् vismayanāt
विस्मयनाभ्याम् vismayanābhyām
विस्मयनेभ्यः vismayanebhyaḥ
Genitive विस्मयनस्य vismayanasya
विस्मयनयोः vismayanayoḥ
विस्मयनानाम् vismayanānām
Locative विस्मयने vismayane
विस्मयनयोः vismayanayoḥ
विस्मयनेषु vismayaneṣu