Sanskrit tools

Sanskrit declension


Declension of विस्मापक vismāpaka, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्मापकः vismāpakaḥ
विस्मापकौ vismāpakau
विस्मापकाः vismāpakāḥ
Vocative विस्मापक vismāpaka
विस्मापकौ vismāpakau
विस्मापकाः vismāpakāḥ
Accusative विस्मापकम् vismāpakam
विस्मापकौ vismāpakau
विस्मापकान् vismāpakān
Instrumental विस्मापकेन vismāpakena
विस्मापकाभ्याम् vismāpakābhyām
विस्मापकैः vismāpakaiḥ
Dative विस्मापकाय vismāpakāya
विस्मापकाभ्याम् vismāpakābhyām
विस्मापकेभ्यः vismāpakebhyaḥ
Ablative विस्मापकात् vismāpakāt
विस्मापकाभ्याम् vismāpakābhyām
विस्मापकेभ्यः vismāpakebhyaḥ
Genitive विस्मापकस्य vismāpakasya
विस्मापकयोः vismāpakayoḥ
विस्मापकानाम् vismāpakānām
Locative विस्मापके vismāpake
विस्मापकयोः vismāpakayoḥ
विस्मापकेषु vismāpakeṣu