| Singular | Dual | Plural |
Nominative |
विस्मापनः
vismāpanaḥ
|
विस्मापनौ
vismāpanau
|
विस्मापनाः
vismāpanāḥ
|
Vocative |
विस्मापन
vismāpana
|
विस्मापनौ
vismāpanau
|
विस्मापनाः
vismāpanāḥ
|
Accusative |
विस्मापनम्
vismāpanam
|
विस्मापनौ
vismāpanau
|
विस्मापनान्
vismāpanān
|
Instrumental |
विस्मापनेन
vismāpanena
|
विस्मापनाभ्याम्
vismāpanābhyām
|
विस्मापनैः
vismāpanaiḥ
|
Dative |
विस्मापनाय
vismāpanāya
|
विस्मापनाभ्याम्
vismāpanābhyām
|
विस्मापनेभ्यः
vismāpanebhyaḥ
|
Ablative |
विस्मापनात्
vismāpanāt
|
विस्मापनाभ्याम्
vismāpanābhyām
|
विस्मापनेभ्यः
vismāpanebhyaḥ
|
Genitive |
विस्मापनस्य
vismāpanasya
|
विस्मापनयोः
vismāpanayoḥ
|
विस्मापनानाम्
vismāpanānām
|
Locative |
विस्मापने
vismāpane
|
विस्मापनयोः
vismāpanayoḥ
|
विस्मापनेषु
vismāpaneṣu
|