Sanskrit tools

Sanskrit declension


Declension of विस्मित vismita, m.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्मितः vismitaḥ
विस्मितौ vismitau
विस्मिताः vismitāḥ
Vocative विस्मित vismita
विस्मितौ vismitau
विस्मिताः vismitāḥ
Accusative विस्मितम् vismitam
विस्मितौ vismitau
विस्मितान् vismitān
Instrumental विस्मितेन vismitena
विस्मिताभ्याम् vismitābhyām
विस्मितैः vismitaiḥ
Dative विस्मिताय vismitāya
विस्मिताभ्याम् vismitābhyām
विस्मितेभ्यः vismitebhyaḥ
Ablative विस्मितात् vismitāt
विस्मिताभ्याम् vismitābhyām
विस्मितेभ्यः vismitebhyaḥ
Genitive विस्मितस्य vismitasya
विस्मितयोः vismitayoḥ
विस्मितानाम् vismitānām
Locative विस्मिते vismite
विस्मितयोः vismitayoḥ
विस्मितेषु vismiteṣu