| Singular | Dual | Plural |
Nominative |
विस्मितमानसा
vismitamānasā
|
विस्मितमानसे
vismitamānase
|
विस्मितमानसाः
vismitamānasāḥ
|
Vocative |
विस्मितमानसे
vismitamānase
|
विस्मितमानसे
vismitamānase
|
विस्मितमानसाः
vismitamānasāḥ
|
Accusative |
विस्मितमानसाम्
vismitamānasām
|
विस्मितमानसे
vismitamānase
|
विस्मितमानसाः
vismitamānasāḥ
|
Instrumental |
विस्मितमानसया
vismitamānasayā
|
विस्मितमानसाभ्याम्
vismitamānasābhyām
|
विस्मितमानसाभिः
vismitamānasābhiḥ
|
Dative |
विस्मितमानसायै
vismitamānasāyai
|
विस्मितमानसाभ्याम्
vismitamānasābhyām
|
विस्मितमानसाभ्यः
vismitamānasābhyaḥ
|
Ablative |
विस्मितमानसायाः
vismitamānasāyāḥ
|
विस्मितमानसाभ्याम्
vismitamānasābhyām
|
विस्मितमानसाभ्यः
vismitamānasābhyaḥ
|
Genitive |
विस्मितमानसायाः
vismitamānasāyāḥ
|
विस्मितमानसयोः
vismitamānasayoḥ
|
विस्मितमानसानाम्
vismitamānasānām
|
Locative |
विस्मितमानसायाम्
vismitamānasāyām
|
विस्मितमानसयोः
vismitamānasayoḥ
|
विस्मितमानसासु
vismitamānasāsu
|