Sanskrit tools

Sanskrit declension


Declension of विस्मितमानसा vismitamānasā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्मितमानसा vismitamānasā
विस्मितमानसे vismitamānase
विस्मितमानसाः vismitamānasāḥ
Vocative विस्मितमानसे vismitamānase
विस्मितमानसे vismitamānase
विस्मितमानसाः vismitamānasāḥ
Accusative विस्मितमानसाम् vismitamānasām
विस्मितमानसे vismitamānase
विस्मितमानसाः vismitamānasāḥ
Instrumental विस्मितमानसया vismitamānasayā
विस्मितमानसाभ्याम् vismitamānasābhyām
विस्मितमानसाभिः vismitamānasābhiḥ
Dative विस्मितमानसायै vismitamānasāyai
विस्मितमानसाभ्याम् vismitamānasābhyām
विस्मितमानसाभ्यः vismitamānasābhyaḥ
Ablative विस्मितमानसायाः vismitamānasāyāḥ
विस्मितमानसाभ्याम् vismitamānasābhyām
विस्मितमानसाभ्यः vismitamānasābhyaḥ
Genitive विस्मितमानसायाः vismitamānasāyāḥ
विस्मितमानसयोः vismitamānasayoḥ
विस्मितमानसानाम् vismitamānasānām
Locative विस्मितमानसायाम् vismitamānasāyām
विस्मितमानसयोः vismitamānasayoḥ
विस्मितमानसासु vismitamānasāsu