Sanskrit tools

Sanskrit declension


Declension of विस्मितमानस vismitamānasa, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्मितमानसम् vismitamānasam
विस्मितमानसे vismitamānase
विस्मितमानसानि vismitamānasāni
Vocative विस्मितमानस vismitamānasa
विस्मितमानसे vismitamānase
विस्मितमानसानि vismitamānasāni
Accusative विस्मितमानसम् vismitamānasam
विस्मितमानसे vismitamānase
विस्मितमानसानि vismitamānasāni
Instrumental विस्मितमानसेन vismitamānasena
विस्मितमानसाभ्याम् vismitamānasābhyām
विस्मितमानसैः vismitamānasaiḥ
Dative विस्मितमानसाय vismitamānasāya
विस्मितमानसाभ्याम् vismitamānasābhyām
विस्मितमानसेभ्यः vismitamānasebhyaḥ
Ablative विस्मितमानसात् vismitamānasāt
विस्मितमानसाभ्याम् vismitamānasābhyām
विस्मितमानसेभ्यः vismitamānasebhyaḥ
Genitive विस्मितमानसस्य vismitamānasasya
विस्मितमानसयोः vismitamānasayoḥ
विस्मितमानसानाम् vismitamānasānām
Locative विस्मितमानसे vismitamānase
विस्मितमानसयोः vismitamānasayoḥ
विस्मितमानसेषु vismitamānaseṣu