| Singular | Dual | Plural |
Nominative |
विस्मितमानसम्
vismitamānasam
|
विस्मितमानसे
vismitamānase
|
विस्मितमानसानि
vismitamānasāni
|
Vocative |
विस्मितमानस
vismitamānasa
|
विस्मितमानसे
vismitamānase
|
विस्मितमानसानि
vismitamānasāni
|
Accusative |
विस्मितमानसम्
vismitamānasam
|
विस्मितमानसे
vismitamānase
|
विस्मितमानसानि
vismitamānasāni
|
Instrumental |
विस्मितमानसेन
vismitamānasena
|
विस्मितमानसाभ्याम्
vismitamānasābhyām
|
विस्मितमानसैः
vismitamānasaiḥ
|
Dative |
विस्मितमानसाय
vismitamānasāya
|
विस्मितमानसाभ्याम्
vismitamānasābhyām
|
विस्मितमानसेभ्यः
vismitamānasebhyaḥ
|
Ablative |
विस्मितमानसात्
vismitamānasāt
|
विस्मितमानसाभ्याम्
vismitamānasābhyām
|
विस्मितमानसेभ्यः
vismitamānasebhyaḥ
|
Genitive |
विस्मितमानसस्य
vismitamānasasya
|
विस्मितमानसयोः
vismitamānasayoḥ
|
विस्मितमानसानाम्
vismitamānasānām
|
Locative |
विस्मितमानसे
vismitamānase
|
विस्मितमानसयोः
vismitamānasayoḥ
|
विस्मितमानसेषु
vismitamānaseṣu
|