| Singular | Dual | Plural |
Nominative |
विस्मर्तव्या
vismartavyā
|
विस्मर्तव्ये
vismartavye
|
विस्मर्तव्याः
vismartavyāḥ
|
Vocative |
विस्मर्तव्ये
vismartavye
|
विस्मर्तव्ये
vismartavye
|
विस्मर्तव्याः
vismartavyāḥ
|
Accusative |
विस्मर्तव्याम्
vismartavyām
|
विस्मर्तव्ये
vismartavye
|
विस्मर्तव्याः
vismartavyāḥ
|
Instrumental |
विस्मर्तव्यया
vismartavyayā
|
विस्मर्तव्याभ्याम्
vismartavyābhyām
|
विस्मर्तव्याभिः
vismartavyābhiḥ
|
Dative |
विस्मर्तव्यायै
vismartavyāyai
|
विस्मर्तव्याभ्याम्
vismartavyābhyām
|
विस्मर्तव्याभ्यः
vismartavyābhyaḥ
|
Ablative |
विस्मर्तव्यायाः
vismartavyāyāḥ
|
विस्मर्तव्याभ्याम्
vismartavyābhyām
|
विस्मर्तव्याभ्यः
vismartavyābhyaḥ
|
Genitive |
विस्मर्तव्यायाः
vismartavyāyāḥ
|
विस्मर्तव्ययोः
vismartavyayoḥ
|
विस्मर्तव्यानाम्
vismartavyānām
|
Locative |
विस्मर्तव्यायाम्
vismartavyāyām
|
विस्मर्तव्ययोः
vismartavyayoḥ
|
विस्मर्तव्यासु
vismartavyāsu
|