Sanskrit tools

Sanskrit declension


Declension of विस्मर्तव्य vismartavya, n.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्मर्तव्यम् vismartavyam
विस्मर्तव्ये vismartavye
विस्मर्तव्यानि vismartavyāni
Vocative विस्मर्तव्य vismartavya
विस्मर्तव्ये vismartavye
विस्मर्तव्यानि vismartavyāni
Accusative विस्मर्तव्यम् vismartavyam
विस्मर्तव्ये vismartavye
विस्मर्तव्यानि vismartavyāni
Instrumental विस्मर्तव्येन vismartavyena
विस्मर्तव्याभ्याम् vismartavyābhyām
विस्मर्तव्यैः vismartavyaiḥ
Dative विस्मर्तव्याय vismartavyāya
विस्मर्तव्याभ्याम् vismartavyābhyām
विस्मर्तव्येभ्यः vismartavyebhyaḥ
Ablative विस्मर्तव्यात् vismartavyāt
विस्मर्तव्याभ्याम् vismartavyābhyām
विस्मर्तव्येभ्यः vismartavyebhyaḥ
Genitive विस्मर्तव्यस्य vismartavyasya
विस्मर्तव्ययोः vismartavyayoḥ
विस्मर्तव्यानाम् vismartavyānām
Locative विस्मर्तव्ये vismartavye
विस्मर्तव्ययोः vismartavyayoḥ
विस्मर्तव्येषु vismartavyeṣu