Sanskrit tools

Sanskrit declension


Declension of विस्मृतपूर्वसंस्कारा vismṛtapūrvasaṁskārā, f.

Reference(s): Müller p. 114, §238 - .
To learn more, see Regular nouns ending with a, ā, i and u in our online grammar.
SingularDualPlural
Nominative विस्मृतपूर्वसंस्कारा vismṛtapūrvasaṁskārā
विस्मृतपूर्वसंस्कारे vismṛtapūrvasaṁskāre
विस्मृतपूर्वसंस्काराः vismṛtapūrvasaṁskārāḥ
Vocative विस्मृतपूर्वसंस्कारे vismṛtapūrvasaṁskāre
विस्मृतपूर्वसंस्कारे vismṛtapūrvasaṁskāre
विस्मृतपूर्वसंस्काराः vismṛtapūrvasaṁskārāḥ
Accusative विस्मृतपूर्वसंस्काराम् vismṛtapūrvasaṁskārām
विस्मृतपूर्वसंस्कारे vismṛtapūrvasaṁskāre
विस्मृतपूर्वसंस्काराः vismṛtapūrvasaṁskārāḥ
Instrumental विस्मृतपूर्वसंस्कारया vismṛtapūrvasaṁskārayā
विस्मृतपूर्वसंस्काराभ्याम् vismṛtapūrvasaṁskārābhyām
विस्मृतपूर्वसंस्काराभिः vismṛtapūrvasaṁskārābhiḥ
Dative विस्मृतपूर्वसंस्कारायै vismṛtapūrvasaṁskārāyai
विस्मृतपूर्वसंस्काराभ्याम् vismṛtapūrvasaṁskārābhyām
विस्मृतपूर्वसंस्काराभ्यः vismṛtapūrvasaṁskārābhyaḥ
Ablative विस्मृतपूर्वसंस्कारायाः vismṛtapūrvasaṁskārāyāḥ
विस्मृतपूर्वसंस्काराभ्याम् vismṛtapūrvasaṁskārābhyām
विस्मृतपूर्वसंस्काराभ्यः vismṛtapūrvasaṁskārābhyaḥ
Genitive विस्मृतपूर्वसंस्कारायाः vismṛtapūrvasaṁskārāyāḥ
विस्मृतपूर्वसंस्कारयोः vismṛtapūrvasaṁskārayoḥ
विस्मृतपूर्वसंस्काराणाम् vismṛtapūrvasaṁskārāṇām
Locative विस्मृतपूर्वसंस्कारायाम् vismṛtapūrvasaṁskārāyām
विस्मृतपूर्वसंस्कारयोः vismṛtapūrvasaṁskārayoḥ
विस्मृतपूर्वसंस्कारासु vismṛtapūrvasaṁskārāsu