| Singular | Dual | Plural |
Nominative |
विस्रगन्धः
visragandhaḥ
|
विस्रगन्धौ
visragandhau
|
विस्रगन्धाः
visragandhāḥ
|
Vocative |
विस्रगन्ध
visragandha
|
विस्रगन्धौ
visragandhau
|
विस्रगन्धाः
visragandhāḥ
|
Accusative |
विस्रगन्धम्
visragandham
|
विस्रगन्धौ
visragandhau
|
विस्रगन्धान्
visragandhān
|
Instrumental |
विस्रगन्धेन
visragandhena
|
विस्रगन्धाभ्याम्
visragandhābhyām
|
विस्रगन्धैः
visragandhaiḥ
|
Dative |
विस्रगन्धाय
visragandhāya
|
विस्रगन्धाभ्याम्
visragandhābhyām
|
विस्रगन्धेभ्यः
visragandhebhyaḥ
|
Ablative |
विस्रगन्धात्
visragandhāt
|
विस्रगन्धाभ्याम्
visragandhābhyām
|
विस्रगन्धेभ्यः
visragandhebhyaḥ
|
Genitive |
विस्रगन्धस्य
visragandhasya
|
विस्रगन्धयोः
visragandhayoḥ
|
विस्रगन्धानाम्
visragandhānām
|
Locative |
विस्रगन्धे
visragandhe
|
विस्रगन्धयोः
visragandhayoḥ
|
विस्रगन्धेषु
visragandheṣu
|